Original

अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः ।भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः ॥ १२ ॥

Segmented

अस्वस्थम् हि आत्मना आत्मानम् लक्षयामि वर-अङ्गनाः भयम् एतत् महा-घोरम् क्षिप्रम् नाशयत अबलाः

Analysis

Word Lemma Parse
अस्वस्थम् अस्वस्थ pos=a,g=m,c=2,n=s
हि हि pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
लक्षयामि लक्षय् pos=v,p=1,n=s,l=lat
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=8,n=p
भयम् भय pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=n,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
नाशयत नाशय् pos=v,p=2,n=p,l=lot
अबलाः अबला pos=n,g=f,c=8,n=p