Original

शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः ।प्रलोभयत भद्रं वः शमयध्वं भयं मम ॥ ११ ॥

Segmented

शृङ्गार-वेष सु श्रोणी भावैः युक्ता मनोहरैः प्रलोभयत भद्रम् वः शमयध्वम् भयम् मम

Analysis

Word Lemma Parse
शृङ्गार शृङ्गार pos=n,comp=y
वेष वेष pos=n,g=f,c=1,n=p
सु सु pos=i
श्रोणी श्रोणी pos=n,g=f,c=1,n=p
भावैः भाव pos=n,g=m,c=3,n=p
युक्ता युज् pos=va,g=f,c=1,n=p,f=part
मनोहरैः मनोहर pos=a,g=m,c=3,n=p
प्रलोभयत प्रलोभय् pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
शमयध्वम् शमय् pos=v,p=2,n=p,l=lot
भयम् भय pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s