Original

युधिष्ठिर उवाच ।कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना ।दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् इन्द्रेण राज-इन्द्र स भार्येण महात्मना दुःखम् प्राप्तम् परम् घोरम् एतद् इच्छामि वेदितुम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
भार्येण भार्या pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
परम् पर pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
वेदितुम् विद् pos=vi