Original

तस्मिन्गां मधुपर्कं च उपहृत्य जनार्दने ।निवेदयामास तदा गृहान्राज्यं च कौरवः ॥ ९ ॥

Segmented

तस्मिन् गाम् मधुपर्कम् च उपहृत्य जनार्दने निवेदयामास तदा गृहान् राज्यम् च कौरवः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
गाम् गो pos=n,g=,c=2,n=s
मधुपर्कम् मधुपर्क pos=n,g=m,c=2,n=s
pos=i
उपहृत्य उपहृ pos=vi
जनार्दने जनार्दन pos=n,g=m,c=7,n=s
निवेदयामास निवेदय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
गृहान् गृह pos=n,g=m,c=2,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
कौरवः कौरव pos=n,g=m,c=1,n=s