Original

तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम् ।विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः ॥ ८ ॥

Segmented

तत्र जाम्बूनद-मयम् पर्यङ्कम् सु परिष्कृतम् विविध-आस्तरण-आस्तीर्णम् अभ्युपाविशद् अच्युतः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
जाम्बूनद जाम्बूनद pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
पर्यङ्कम् पर्यङ्क pos=n,g=m,c=2,n=s
सु सु pos=i
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part
विविध विविध pos=a,comp=y
आस्तरण आस्तरण pos=n,comp=y
आस्तीर्णम् आस्तृ pos=va,g=m,c=2,n=s,f=part
अभ्युपाविशद् अभ्युपविश् pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=n,g=m,c=1,n=s