Original

दुःशासनं च कर्णं च शकुनिं चापि सौबलम् ।दुर्योधनसमीपे तानासनस्थान्ददर्श सः ॥ ५ ॥

Segmented

दुःशासनम् च कर्णम् च शकुनिम् च अपि सौबलम् दुर्योधन-समीपे तान् आसन-स्थान् ददर्श सः

Analysis

Word Lemma Parse
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सौबलम् सौबल pos=n,g=m,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
समीपे समीप pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
आसन आसन pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s