Original

ततोऽनुयायिभिः सार्धं मरुद्भिरिव वासवः ।विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च ॥ ४१ ॥

Segmented

ततो ऽनुयायिभिः सार्धम् मरुद्भिः इव वासवः विदुर-अन्नानि बुभुजे शुचीनि गुणवन्ति च

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽनुयायिभिः अनुयायिन् pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s
विदुर विदुर pos=n,comp=y
अन्नानि अन्न pos=n,g=n,c=2,n=p
बुभुजे भुज् pos=v,p=3,n=s,l=lit
शुचीनि शुचि pos=a,g=n,c=2,n=p
गुणवन्ति गुणवत् pos=a,g=n,c=2,n=p
pos=i