Original

तत्र राजसहस्रैश्च कुरुभिश्चाभिसंवृतम् ।धार्तराष्ट्रं महाबाहुं ददर्शासीनमासने ॥ ४ ॥

Segmented

तत्र राज-सहस्रैः च कुरुभिः च अभिसंवृतम् धार्तराष्ट्रम् महा-बाहुम् ददर्श आसीनम् आसने

Analysis

Word Lemma Parse
तत्र तत्र pos=i
राज राजन् pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
कुरुभिः कुरु pos=n,g=m,c=3,n=p
pos=i
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part
धार्तराष्ट्रम् धार्तराष्ट्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
आसने आसन pos=n,g=n,c=7,n=s