Original

यातेषु कुरुषु क्षत्ता दाशार्हमपराजितम् ।अभ्यर्चयामास तदा सर्वकामैः प्रयत्नवान् ॥ ३८ ॥

Segmented

यातेषु कुरुषु क्षत्ता दाशार्हम् अपराजितम् अभ्यर्चयामास तदा सर्व-कामैः प्रयत्नवान्

Analysis

Word Lemma Parse
यातेषु या pos=va,g=m,c=7,n=p,f=part
कुरुषु कुरु pos=n,g=m,c=7,n=p
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
अभ्यर्चयामास अभ्यर्चय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
प्रयत्नवान् प्रयत्नवत् pos=a,g=m,c=1,n=s