Original

तानुवाच महातेजाः कौरवान्मधुसूदनः ।सर्वे भवन्तो गच्छन्तु सर्वा मेऽपचितिः कृता ॥ ३७ ॥

Segmented

तान् उवाच महा-तेजाः कौरवान् मधुसूदनः सर्वे भवन्तो गच्छन्तु सर्वा मे ऽपचितिः कृता

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कौरवान् कौरव pos=n,g=m,c=2,n=p
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
सर्वा सर्व pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽपचितिः अपचिति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part