Original

तेऽभिगम्याब्रुवंस्तत्र कुरवो मधुसूदनम् ।निवेदयामो वार्ष्णेय सरत्नांस्ते गृहान्वयम् ॥ ३६ ॥

Segmented

ते अभिगम्य अब्रुवन् तत्र कुरवो मधुसूदनम् निवेदयामो वार्ष्णेय स रत्नान् ते गृहान् वयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
अभिगम्य अभिगम् pos=vi
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
कुरवो कुरु pos=n,g=m,c=1,n=p
मधुसूदनम् मधुसूदन pos=n,g=m,c=2,n=s
निवेदयामो निवेदय् pos=v,p=1,n=p,l=lat
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
pos=i
रत्नान् रत्न pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=4,n=s
गृहान् गृह pos=n,g=m,c=2,n=p
वयम् मद् pos=n,g=,c=1,n=p