Original

तमभ्यगच्छद्द्रोणश्च कृपो भीष्मोऽथ बाह्लिकः ।कुरवश्च महाबाहुं विदुरस्य गृहे स्थितम् ॥ ३५ ॥

Segmented

तम् अभ्यगच्छद् द्रोणः च कृपो भीष्मो ऽथ बाह्लिकः कुरवः च महा-बाहुम् विदुरस्य गृहे स्थितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
द्रोणः द्रोण pos=n,g=m,c=1,n=s
pos=i
कृपो कृप pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
बाह्लिकः बाह्लिक pos=n,g=m,c=1,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part