Original

सर्वमेतदभोक्तव्यमन्नं दुष्टाभिसंहितम् ।क्षत्तुरेकस्य भोक्तव्यमिति मे धीयते मतिः ॥ ३२ ॥

Segmented

सर्वम् एतद् अभोक्तव्यम् अन्नम् दुष्ट-अभिसंहितम् क्षत्तुः एकस्य भोक्तव्यम् इति मे धीयते मतिः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अभोक्तव्यम् अभोक्तव्य pos=a,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
दुष्ट दुष् pos=va,comp=y,f=part
अभिसंहितम् अभिसंधा pos=va,g=n,c=1,n=s,f=part
क्षत्तुः क्षत्तृ pos=n,g=m,c=6,n=s
एकस्य एक pos=n,g=m,c=6,n=s
भोक्तव्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s