Original

अथ यो गुणसंपन्नान्हृदयस्याप्रियानपि ।प्रियेण कुरुते वश्यांश्चिरं यशसि तिष्ठति ॥ ३१ ॥

Segmented

अथ यो गुण-सम्पन्नान् हृदयस्य अप्रियान् अपि प्रियेण कुरुते वश्यान् चिरम् यशसि तिष्ठति

Analysis

Word Lemma Parse
अथ अथ pos=i
यो यद् pos=n,g=m,c=1,n=s
गुण गुण pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
हृदयस्य हृदय pos=n,g=n,c=6,n=s
अप्रियान् अप्रिय pos=a,g=m,c=2,n=p
अपि अपि pos=i
प्रियेण प्रिय pos=n,g=n,c=3,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
वश्यान् वश्य pos=a,g=m,c=2,n=p
चिरम् चिरम् pos=i
यशसि यशस् pos=n,g=n,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat