Original

यः कल्याणगुणाञ्ज्ञातीन्मोहाल्लोभाद्दिदृक्षते ।सोऽजितात्माजितक्रोधो न चिरं तिष्ठति श्रियम् ॥ ३० ॥

Segmented

यः कल्याण-गुणान् ज्ञातीन् मोहात् लोभाद् दिदृक्षते सो अजित-आत्मा अजित-क्रोधः न चिरम् तिष्ठति श्रियम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कल्याण कल्याण pos=a,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
मोहात् मोह pos=n,g=m,c=5,n=s
लोभाद् लोभ pos=n,g=m,c=5,n=s
दिदृक्षते दिदृक्ष् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
अजित अजित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
अजित अजित pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
चिरम् चिरम् pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s