Original

ततोऽभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम् ।श्रिया ज्वलन्तं प्रासादमारुरोह महायशाः ॥ ३ ॥

Segmented

ततो अभ्र-घन-संकाशम् गिरि-कूटम् इव उच्छ्रितम् श्रिया ज्वलन्तम् प्रासादम् आरुरोह महा-यशाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=2,n=s
गिरि गिरि pos=n,comp=y
कूटम् कूट pos=n,g=n,c=2,n=s
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=n,c=2,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s