Original

कामक्रोधानुवर्ती हि यो मोहाद्विरुरुत्सते ।गुणवन्तं च यो द्वेष्टि तमाहुः पुरुषाधमम् ॥ २९ ॥

Segmented

काम-क्रोध-अनुवर्ती हि यो मोहाद् विरुरुत्सते गुणवन्तम् च यो द्वेष्टि तम् आहुः पुरुष-अधमम्

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
अनुवर्ती अनुवर्तिन् pos=a,g=m,c=1,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
मोहाद् मोह pos=n,g=m,c=5,n=s
विरुरुत्सते विरुरुत्स् pos=v,p=3,n=s,l=lat
गुणवन्तम् गुणवत् pos=a,g=m,c=2,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
अधमम् अधम pos=a,g=m,c=2,n=s