Original

यस्तान्द्वेष्टि स मां द्वेष्टि यस्ताननु स मामनु ।ऐकात्म्यं मां गतं विद्धि पाण्डवैर्धर्मचारिभिः ॥ २८ ॥

Segmented

यः तान् द्वेष्टि स माम् द्वेष्टि यः तान् अनु स माम् अनु ऐकात्म्यम् माम् गतम् विद्धि पाण्डवैः धर्म-चारिन्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अनु अनु pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अनु अनु pos=i
ऐकात्म्यम् ऐकात्म्य pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
विद्धि विद् pos=v,p=2,n=s,l=lot
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
धर्म धर्म pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=3,n=p