Original

अकस्माच्चैव पार्थानां द्वेषणं नोपपद्यते ।धर्मे स्थिताः पाण्डवेयाः कस्तान्किं वक्तुमर्हति ॥ २७ ॥

Segmented

अकस्मात् च एव पार्थानाम् द्वेषणम् न उपपद्यते धर्मे स्थिताः पाण्डवेयाः कः तान् किम् वक्तुम् अर्हति

Analysis

Word Lemma Parse
अकस्मात् अकस्मात् pos=i
pos=i
एव एव pos=i
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
द्वेषणम् द्वेषण pos=n,g=n,c=1,n=s
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat
धर्मे धर्म pos=n,g=m,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
कः pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
किम् pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat