Original

अकस्माद्द्विषसे राजञ्जन्मप्रभृति पाण्डवान् ।प्रियानुवर्तिनो भ्रातॄन्सर्वैः समुदितान्गुणैः ॥ २६ ॥

Segmented

अकस्माद् द्विषसे राजञ् जन्म-प्रभृति पाण्डवान् प्रिय-अनुवर्तिन् भ्रातॄन् सर्वैः समुदितान् गुणैः

Analysis

Word Lemma Parse
अकस्माद् अकस्मात् pos=i
द्विषसे द्विष् pos=v,p=2,n=s,l=lat
राजञ् राजन् pos=n,g=m,c=8,n=s
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रिय प्रिय pos=a,comp=y
अनुवर्तिन् अनुवर्तिन् pos=a,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदितान् समुदि pos=va,g=m,c=2,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p