Original

संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः ।न च संप्रीयसे राजन्न चाप्यापद्गता वयम् ॥ २५ ॥

Segmented

सम्प्रीति-भुज् अन्नानि आपद्-भुज् वा पुनः न च संप्रीयसे राजन् न च अपि आपद्-गताः वयम्

Analysis

Word Lemma Parse
सम्प्रीति सम्प्रीति pos=n,comp=y
भुज् भुज् pos=va,g=n,c=2,n=p,f=krtya
अन्नानि अन्न pos=n,g=n,c=2,n=p
आपद् आपद् pos=n,comp=y
भुज् भुज् pos=va,g=n,c=2,n=p,f=krtya
वा वा pos=i
पुनः पुनर् pos=i
pos=i
pos=i
संप्रीयसे सम्प्री pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
pos=i
अपि अपि pos=i
आपद् आपद् pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p