Original

वैरं नो नास्ति भवता गोविन्द न च विग्रहः ।स भवान्प्रसमीक्ष्यैतन्नेदृशं वक्तुमर्हति ॥ २२ ॥

Segmented

वैरम् नो न अस्ति भवता गोविन्द न च विग्रहः स भवान् प्रसमीक्ष्य एतत् न ईदृशम् वक्तुम् अर्हति

Analysis

Word Lemma Parse
वैरम् वैर pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भवता भवत् pos=a,g=m,c=3,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
pos=i
pos=i
विग्रहः विग्रह pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
वक्तुम् वच् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat