Original

न च तत्कारणं विद्मो यस्मिन्नो मधुसूदन ।पूजां कृतां प्रीयमाणैर्नामंस्थाः पुरुषोत्तम ॥ २१ ॥

Segmented

न च तत् कारणम् विद्मो यस्मिन् नः मधुसूदन पूजाम् कृताम् प्रीयमाणैः न अमंस्थाः पुरुषोत्तम

Analysis

Word Lemma Parse
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
विद्मो विद् pos=v,p=1,n=p,l=lat
यस्मिन् यद् pos=n,g=n,c=7,n=s
नः मद् pos=n,g=,c=6,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
प्रीयमाणैः प्री pos=va,g=m,c=3,n=p,f=part
pos=i
अमंस्थाः मन् pos=v,p=2,n=s,l=lun
पुरुषोत्तम पुरुषोत्तम pos=n,g=m,c=8,n=s