Original

लक्ष्म्या परमया युक्तं पुरंदरगृहोपमम् ।तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैरवारितः ॥ २ ॥

Segmented

लक्ष्म्या परमया युक्तम् पुरन्दर-गृह-उपमम् तस्य कक्ष्या व्यतिक्रम्य तिस्रो द्वाःस्थैः अवारितः

Analysis

Word Lemma Parse
लक्ष्म्या लक्ष्मी pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
पुरन्दर पुरंदर pos=n,comp=y
गृह गृह pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
तस्य तद् pos=n,g=n,c=6,n=s
कक्ष्या कक्ष्या pos=n,g=f,c=2,n=p
व्यतिक्रम्य व्यतिक्रम् pos=vi
तिस्रो त्रि pos=n,g=f,c=2,n=p
द्वाःस्थैः द्वाःस्थ pos=n,g=m,c=3,n=p
अवारितः अवारित pos=a,g=m,c=1,n=s