Original

एवमुक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् ।न युक्तं भवतास्मासु प्रतिपत्तुमसांप्रतम् ॥ १९ ॥

Segmented

एवम् उक्तः प्रत्युवाच धार्तराष्ट्रो जनार्दनम् न युक्तम् भवता अस्मासु प्रतिपत्तुम् असांप्रतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s
pos=i
युक्तम् युक्त pos=a,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
प्रतिपत्तुम् प्रतिपद् pos=vi
असांप्रतम् असांप्रत pos=a,g=n,c=1,n=s