Original

कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि ।कृतार्थं मां सहामात्यस्त्वमर्चिष्यसि भारत ॥ १८ ॥

Segmented

कृतार्था भुञ्जते दूताः पूजाम् गृह्णन्ति च एव हि कृतार्थम् माम् सह अमात्यः त्वम् अर्चिष्यसि भारत

Analysis

Word Lemma Parse
कृतार्था कृतार्थ pos=a,g=m,c=1,n=p
भुञ्जते भुज् pos=v,p=3,n=p,l=lat
दूताः दूत pos=n,g=m,c=1,n=p
पूजाम् पूजा pos=n,g=f,c=2,n=s
गृह्णन्ति ग्रह् pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
हि हि pos=i
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्चिष्यसि अर्च् pos=v,p=2,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s