Original

स एवमुक्तो गोविन्दः प्रत्युवाच महामनाः ।ओघमेघस्वनः काले प्रगृह्य विपुलं भुजम् ॥ १६ ॥

Segmented

स एवम् उक्तो गोविन्दः प्रत्युवाच महा-मनाः ओघ-मेघ-स्वनः काले प्रगृह्य विपुलम् भुजम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
ओघ ओघ pos=n,comp=y
मेघ मेघ pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
प्रगृह्य प्रग्रह् pos=vi
विपुलम् विपुल pos=a,g=m,c=2,n=s
भुजम् भुज pos=n,g=m,c=2,n=s