Original

त्वं हि गोविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः ।तत्र कारणमिच्छामि श्रोतुं चक्रगदाधर ॥ १५ ॥

Segmented

त्वम् हि गोविन्द धर्म-अर्थौ वेत्थ तत्त्वेन सर्वशः तत्र कारणम् इच्छामि श्रोतुम् चक्र-गदा-धर

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
वेत्थ विद् pos=v,p=2,n=s,l=lit
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
सर्वशः सर्वशस् pos=i
तत्र तत्र pos=i
कारणम् कारण pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
श्रोतुम् श्रु pos=vi
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धर धर pos=a,g=m,c=8,n=s