Original

उभयोश्चाददः साह्यमुभयोश्च हिते रतः ।संबन्धी दयितश्चासि धृतराष्ट्रस्य माधव ॥ १४ ॥

Segmented

उभयोः च अददः साह्यम् उभयोः च हिते रतः संबन्धी दयितः च असि धृतराष्ट्रस्य माधव

Analysis

Word Lemma Parse
उभयोः उभय pos=a,g=m,c=6,n=d
pos=i
अददः दा pos=v,p=2,n=s,l=lun
साह्यम् साह्य pos=n,g=n,c=2,n=s
उभयोः उभय pos=a,g=m,c=6,n=d
pos=i
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
दयितः दयित pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
माधव माधव pos=n,g=m,c=8,n=s