Original

कस्मादन्नानि पानानि वासांसि शयनानि च ।त्वदर्थमुपनीतानि नाग्रहीस्त्वं जनार्दन ॥ १३ ॥

Segmented

कस्माद् अन्नानि पानानि वासांसि शयनानि च त्वद्-अर्थम् उपनीतानि न अग्रहीः त्वम् जनार्दन

Analysis

Word Lemma Parse
कस्माद् कस्मात् pos=i
अन्नानि अन्न pos=n,g=n,c=2,n=p
पानानि पान pos=n,g=n,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
शयनानि शयन pos=n,g=n,c=2,n=p
pos=i
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपनीतानि उपनी pos=va,g=n,c=2,n=p,f=part
pos=i
अग्रहीः ग्रह् pos=v,p=2,n=s,l=lun
त्वम् त्वद् pos=n,g=,c=1,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s