Original

ततो दुर्योधनो राजा वार्ष्णेयं जयतां वरम् ।न्यमन्त्रयद्भोजनेन नाभ्यनन्दच्च केशवः ॥ ११ ॥

Segmented

ततो दुर्योधनो राजा वार्ष्णेयम् जयताम् वरम् न्यमन्त्रयद् भोजनेन न अभ्यनन्दत् च केशवः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वरम् वर pos=a,g=m,c=2,n=s
न्यमन्त्रयद् निमन्त्रय् pos=v,p=3,n=s,l=lan
भोजनेन भोजन pos=n,g=n,c=3,n=s
pos=i
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan
pos=i
केशवः केशव pos=n,g=m,c=1,n=s