Original

तत्र गोविन्दमासीनं प्रसन्नादित्यवर्चसम् ।उपासां चक्रिरे सर्वे कुरवो राजभिः सह ॥ १० ॥

Segmented

तत्र गोविन्दम् आसीनम् प्रसन्न-आदित्य-वर्चसम् उपासांचक्रिरे सर्वे कुरवो राजभिः सह

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गोविन्दम् गोविन्द pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
प्रसन्न प्रसद् pos=va,comp=y,f=part
आदित्य आदित्य pos=n,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s
उपासांचक्रिरे उपास् pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
राजभिः राजन् pos=n,g=m,c=3,n=p
सह सह pos=i