Original

वैशंपायन उवाच ।पृथामामन्त्र्य गोविन्दः कृत्वा चापि प्रदक्षिणम् ।दुर्योधनगृहं शौरिरभ्यगच्छदरिंदमः ॥ १ ॥

Segmented

वैशंपायन उवाच पृथाम् आमन्त्र्य गोविन्दः कृत्वा च अपि प्रदक्षिणम् दुर्योधन-गृहम् शौरिः अभ्यगच्छद् अरिंदमः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृथाम् पृथा pos=n,g=f,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
pos=i
अपि अपि pos=i
प्रदक्षिणम् प्रदक्षिणम् pos=i
दुर्योधन दुर्योधन pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
अभ्यगच्छद् अभिगम् pos=v,p=3,n=s,l=lan
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s