Original

अरोगान्सर्वसिद्धार्थान्क्षिप्रं द्रक्ष्यसि पाण्डवान् ।ईश्वरान्सर्वलोकस्य हतामित्राञ्श्रिया वृतान् ॥ ९८ ॥

Segmented

अरोगान् सर्व-सिद्धार्थान् क्षिप्रम् द्रक्ष्यसि पाण्डवान् ईश्वरान् सर्व-लोकस्य हत-अमित्रान् श्रिया वृतान्

Analysis

Word Lemma Parse
अरोगान् अरोग pos=a,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
सिद्धार्थान् सिद्धार्थ pos=a,g=m,c=2,n=p
क्षिप्रम् क्षिप्रम् pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
ईश्वरान् ईश्वर pos=n,g=m,c=2,n=p
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
हत हन् pos=va,comp=y,f=part
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
श्रिया श्री pos=n,g=f,c=3,n=s
वृतान् वृ pos=va,g=m,c=2,n=p,f=part