Original

अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया ।आत्मानं च कुशलिनं निवेद्याहुरनामयम् ॥ ९७ ॥

Segmented

अभिवादयन्ति भवतीम् पाण्डवाः सह कृष्णया आत्मानम् च कुशलिनम् निवेद्य आहुः अनामयम्

Analysis

Word Lemma Parse
अभिवादयन्ति अभिवादय् pos=v,p=3,n=p,l=lat
भवतीम् भवत् pos=a,g=f,c=2,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
कुशलिनम् कुशलिन् pos=a,g=m,c=2,n=s
निवेद्य निवेदय् pos=vi
आहुः अह् pos=v,p=3,n=p,l=lit
अनामयम् अनामय pos=a,g=m,c=2,n=s