Original

अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।अन्तप्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः ॥ ९६ ॥

Segmented

अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे अन्त-प्राप्तिम् सुखाम् आहुः दुःखम् अन्तरम् अन्तयोः

Analysis

Word Lemma Parse
अन्तेषु अन्त pos=n,g=m,c=7,n=p
रेमिरे रम् pos=v,p=3,n=p,l=lit
धीरा धीर pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
मध्येषु मध्य pos=n,g=n,c=7,n=p
रेमिरे रम् pos=v,p=3,n=p,l=lit
अन्त अन्त pos=n,comp=y
प्राप्तिम् प्राप्ति pos=n,g=f,c=2,n=s
सुखाम् सुख pos=a,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
दुःखम् दुःख pos=n,g=n,c=1,n=s
अन्तरम् अन्तर pos=n,g=n,c=1,n=s
अन्तयोः अन्त pos=n,g=m,c=6,n=d