Original

त्यक्तग्राम्यसुखाः पार्था नित्यं वीरसुखप्रियाः ।न ते स्वल्पेन तुष्येयुर्महोत्साहा महाबलाः ॥ ९४ ॥

Segmented

त्यक्त-ग्राम्य-सुखाः पार्था नित्यम् वीर-सुख-प्रियाः न ते सु अल्पेन तुष्येयुः महा-उत्साहाः महा-बलाः

Analysis

Word Lemma Parse
त्यक्त त्यज् pos=va,comp=y,f=part
ग्राम्य ग्राम्य pos=a,comp=y
सुखाः सुख pos=n,g=m,c=1,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
नित्यम् नित्यम् pos=i
वीर वीर pos=n,comp=y
सुख सुख pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
सु सु pos=i
अल्पेन अल्प pos=a,g=n,c=3,n=s
तुष्येयुः तुष् pos=v,p=3,n=p,l=vidhilin
महा महत् pos=a,comp=y
उत्साहाः उत्साह pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p