Original

निद्रातन्द्री क्रोधहर्षौ क्षुत्पिपासे हिमातपौ ।एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः ॥ ९३ ॥

Segmented

निद्रा-तन्द्रिः क्रोध-हर्षौ क्षुध्-पिपासे हिम-आतपौ एतानि पार्था निर्जित्य नित्यम् वीराः सुखे रताः

Analysis

Word Lemma Parse
निद्रा निद्रा pos=n,comp=y
तन्द्रिः तन्द्रा pos=n,g=f,c=1,n=s
क्रोध क्रोध pos=n,comp=y
हर्षौ हर्ष pos=n,g=m,c=1,n=d
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
हिम हिम pos=n,comp=y
आतपौ आतप pos=n,g=m,c=1,n=d
एतानि एतद् pos=n,g=n,c=2,n=p
पार्था पार्थ pos=n,g=m,c=1,n=p
निर्जित्य निर्जि pos=vi
नित्यम् नित्यम् pos=i
वीराः वीर pos=n,g=m,c=1,n=p
सुखे सुख pos=n,g=n,c=7,n=s
रताः रम् pos=va,g=m,c=1,n=p,f=part