Original

वीरसूर्वीरपत्नी च सर्वैः समुदिता गुणैः ।सुखदुःखे महाप्राज्ञे त्वादृशी सोढुमर्हति ॥ ९२ ॥

Segmented

वीरसूः वीर-पत्नी च सर्वैः समुदिता गुणैः सुख-दुःखे महा-प्राज्ञे त्वादृशी सोढुम् अर्हति

Analysis

Word Lemma Parse
वीरसूः वीरसू pos=n,g=f,c=1,n=s
वीर वीर pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदिता समुदि pos=va,g=f,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
महा महत् pos=a,comp=y
प्राज्ञे प्राज्ञ pos=a,g=f,c=8,n=s
त्वादृशी त्वादृश pos=a,g=f,c=1,n=s
सोढुम् सह् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat