Original

महाकुलीना भवती ह्रदाद्ध्रदमिवागता ।ईश्वरी सर्वकल्याणी भर्त्रा परमपूजिता ॥ ९१ ॥

Segmented

महा-कुलीना भवती ह्रदात् ह्रदम् इव आगता ईश्वरी सर्व-कल्याणी भर्त्रा परम-पूजिता

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
कुलीना कुलीन pos=a,g=f,c=1,n=s
भवती भवत् pos=a,g=f,c=1,n=s
ह्रदात् ह्रद pos=n,g=n,c=5,n=s
ह्रदम् ह्रद pos=n,g=n,c=2,n=s
इव इव pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
ईश्वरी ईश्वरा pos=n,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
कल्याणी कल्याण pos=a,g=f,c=1,n=s
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
परम परम pos=a,comp=y
पूजिता पूजय् pos=va,g=f,c=1,n=s,f=part