Original

का नु सीमन्तिनी त्वादृग्लोकेष्वस्ति पितृष्वसः ।शूरस्य राज्ञो दुहिता आजमीढकुलं गता ॥ ९० ॥

Segmented

का नु सीमन्तिनी त्वादृग् लोकेषु अस्ति पितृष्वसः शूरस्य राज्ञो दुहिता आजमीढ-कुलम् गता

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
नु नु pos=i
सीमन्तिनी सीमन्तिनी pos=n,g=f,c=1,n=s
त्वादृग् त्वादृश् pos=a,g=f,c=1,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
पितृष्वसः पितृष्वसृ pos=n,g=f,c=8,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
आजमीढ आजमीढ pos=n,comp=y
कुलम् कुल pos=n,g=n,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part