Original

बाला विहीनाः पित्रा ते मया सततलालिताः ।अपश्यन्तः स्वपितरौ कथमूषुर्महावने ॥ ९ ॥

Segmented

बाला विहीनाः पित्रा ते मया सतत-लालिताः अपश्यन्तः स्व-पितरौ कथम् ऊषुः महा-वने

Analysis

Word Lemma Parse
बाला बाल pos=n,g=m,c=1,n=p
विहीनाः विहा pos=va,g=m,c=1,n=p,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
सतत सतत pos=a,comp=y
लालिताः लालय् pos=va,g=m,c=1,n=p,f=part
अपश्यन्तः अपश्यत् pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
पितरौ पितृ pos=n,g=m,c=2,n=d
कथम् कथम् pos=i
ऊषुः वस् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s