Original

तत आश्वासयामास पुत्राधिभिरभिप्लुताम् ।पितृष्वसारं शोचन्तीं शौरिः पार्थसखः पृथाम् ॥ ८९ ॥

Segmented

तत आश्वासयामास पुत्र-आधि अभिप्लुताम् पितृष्वसारम् शोचन्तीम् शौरिः पार्थ-सखः पृथाम्

Analysis

Word Lemma Parse
तत ततस् pos=i
आश्वासयामास आश्वासय् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
आधि आधि pos=n,g=m,c=3,n=p
अभिप्लुताम् अभिप्लु pos=va,g=f,c=2,n=s,f=part
पितृष्वसारम् पितृष्वसृ pos=n,g=,c=2,n=s
शोचन्तीम् शुच् pos=va,g=f,c=2,n=s,f=part
शौरिः शौरि pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
सखः सख pos=n,g=m,c=1,n=s
पृथाम् पृथा pos=n,g=f,c=2,n=s