Original

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा ।नाध्यगच्छत्तथा नाथं कृष्णा नाथवती सती ॥ ८६ ॥

Segmented

स्त्री-धर्मिणी वरारोहा क्षत्र-धर्म-रता सदा न अध्यगच्छत् तथा नाथम् कृष्णा नाथवती सती

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
धर्मिणी धर्मिन् pos=a,g=f,c=1,n=s
वरारोहा वरारोह pos=a,g=f,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
रता रम् pos=va,g=f,c=1,n=s,f=part
सदा सदा pos=i
pos=i
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
नाथम् नाथ pos=n,g=m,c=2,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
नाथवती नाथवत् pos=a,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part