Original

न दुःखं राज्यहरणं न च द्यूते पराजयः ।प्रव्राजनं च पुत्राणां न मे तद्दुःखकारणम् ॥ ८४ ॥

Segmented

न दुःखम् राज्य-हरणम् न च द्यूते पराजयः प्रव्राजनम् च पुत्राणाम् न मे तद् दुःख-कारणम्

Analysis

Word Lemma Parse
pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
राज्य राज्य pos=n,comp=y
हरणम् हरण pos=n,g=n,c=1,n=s
pos=i
pos=i
द्यूते द्यूत pos=n,g=n,c=7,n=s
पराजयः पराजय pos=n,g=m,c=1,n=s
प्रव्राजनम् प्रव्राजन pos=n,g=n,c=1,n=s
pos=i
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
दुःख दुःख pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s