Original

न हि वैरं समासाद्य प्रशाम्यति वृकोदरः ।सुचिरादपि भीमस्य न हि वैरं प्रशाम्यति ।यावदन्तं न नयति शात्रवाञ्शत्रुकर्शनः ॥ ८३ ॥

Segmented

न हि वैरम् समासाद्य प्रशाम्यति वृकोदरः सु चिरात् अपि भीमस्य न हि वैरम् प्रशाम्यति यावदन्तम् न नयति शात्रवाञ् शत्रु-कर्शनः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
सु सु pos=i
चिरात् चिरात् pos=i
अपि अपि pos=i
भीमस्य भीम pos=n,g=m,c=6,n=s
pos=i
हि हि pos=i
वैरम् वैर pos=n,g=n,c=1,n=s
प्रशाम्यति प्रशम् pos=v,p=3,n=s,l=lat
यावदन्तम् यावदन्तम् pos=i
pos=i
नयति नी pos=v,p=3,n=s,l=lat
शात्रवाञ् शात्रव pos=n,g=m,c=2,n=p
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s