Original

दुर्योधनो भीमसेनमभ्यगच्छन्मनस्विनम् ।पश्यतां कुरुमुख्यानां तस्य द्रक्ष्यति यत्फलम् ॥ ८२ ॥

Segmented

दुर्योधनो भीमसेनम् अभ्यगच्छत् मनस्विनम् पश्यताम् कुरु-मुख्यानाम् तस्य द्रक्ष्यति यत् फलम्

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
मनस्विनम् मनस्विन् pos=a,g=m,c=2,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
कुरु कुरु pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s