Original

तयोश्चैतदवज्ञानं यत्सा कृष्णा सभां गता ।दुःशासनश्च कर्णश्च परुषाण्यभ्यभाषताम् ॥ ८१ ॥

Segmented

तयोः च एतत् अवज्ञानम् यत् सा कृष्णा सभाम् गता दुःशासनः च कर्णः च परुषानि अभ्यभाषताम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अवज्ञानम् अवज्ञान pos=n,g=n,c=1,n=s
यत् यत् pos=i
सा तद् pos=n,g=f,c=1,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
परुषानि परुष pos=a,g=n,c=2,n=p
अभ्यभाषताम् अभिभाष् pos=v,p=3,n=d,l=lan