Original

विदितौ हि तवात्यन्तं क्रुद्धाविव यथान्तकौ ।भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ॥ ८० ॥

Segmented

विदितौ हि ते अत्यन्तम् क्रुद्धौ इव यथा अन्तकौ भीम-अर्जुनौ नयेताम् हि देवान् अपि पराम् गतिम्

Analysis

Word Lemma Parse
विदितौ विद् pos=va,g=m,c=1,n=d,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
अत्यन्तम् अत्यन्तम् pos=i
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
यथा यथा pos=i
अन्तकौ अन्तक pos=n,g=m,c=1,n=d
भीम भीम pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
नयेताम् नी pos=v,p=3,n=d,l=vidhilin
हि हि pos=i
देवान् देव pos=n,g=m,c=2,n=p
अपि अपि pos=i
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s