Original

अतदर्हा महात्मानः कथं केशव पाण्डवाः ।ऊषुर्महावने तात सिंहव्याघ्रगजाकुले ॥ ८ ॥

Segmented

अतदर्हा महात्मानः कथम् केशव पाण्डवाः ऊषुः महा-वने तात सिंह-व्याघ्र-गज-आकुले

Analysis

Word Lemma Parse
अतदर्हा अतदर्ह pos=a,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
कथम् कथम् pos=i
केशव केशव pos=n,g=m,c=8,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
ऊषुः वस् pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
सिंह सिंह pos=n,comp=y
व्याघ्र व्याघ्र pos=n,comp=y
गज गज pos=n,comp=y
आकुले आकुल pos=a,g=n,c=7,n=s